Declension table of apūrva

Deva

MasculineSingularDualPlural
Nominativeapūrvaḥ apūrvau apūrvāḥ
Vocativeapūrva apūrvau apūrvāḥ
Accusativeapūrvam apūrvau apūrvān
Instrumentalapūrveṇa apūrvābhyām apūrvaiḥ apūrvebhiḥ
Dativeapūrvāya apūrvābhyām apūrvebhyaḥ
Ablativeapūrvāt apūrvābhyām apūrvebhyaḥ
Genitiveapūrvasya apūrvayoḥ apūrvāṇām
Locativeapūrve apūrvayoḥ apūrveṣu

Compound apūrva -

Adverb -apūrvam -apūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria