Declension table of apūrṇakhyāti

Deva

FeminineSingularDualPlural
Nominativeapūrṇakhyātiḥ apūrṇakhyātī apūrṇakhyātayaḥ
Vocativeapūrṇakhyāte apūrṇakhyātī apūrṇakhyātayaḥ
Accusativeapūrṇakhyātim apūrṇakhyātī apūrṇakhyātīḥ
Instrumentalapūrṇakhyātyā apūrṇakhyātibhyām apūrṇakhyātibhiḥ
Dativeapūrṇakhyātyai apūrṇakhyātaye apūrṇakhyātibhyām apūrṇakhyātibhyaḥ
Ablativeapūrṇakhyātyāḥ apūrṇakhyāteḥ apūrṇakhyātibhyām apūrṇakhyātibhyaḥ
Genitiveapūrṇakhyātyāḥ apūrṇakhyāteḥ apūrṇakhyātyoḥ apūrṇakhyātīnām
Locativeapūrṇakhyātyām apūrṇakhyātau apūrṇakhyātyoḥ apūrṇakhyātiṣu

Compound apūrṇakhyāti -

Adverb -apūrṇakhyāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria