Declension table of apunarbhava

Deva

MasculineSingularDualPlural
Nominativeapunarbhavaḥ apunarbhavau apunarbhavāḥ
Vocativeapunarbhava apunarbhavau apunarbhavāḥ
Accusativeapunarbhavam apunarbhavau apunarbhavān
Instrumentalapunarbhaveṇa apunarbhavābhyām apunarbhavaiḥ apunarbhavebhiḥ
Dativeapunarbhavāya apunarbhavābhyām apunarbhavebhyaḥ
Ablativeapunarbhavāt apunarbhavābhyām apunarbhavebhyaḥ
Genitiveapunarbhavasya apunarbhavayoḥ apunarbhavāṇām
Locativeapunarbhave apunarbhavayoḥ apunarbhaveṣu

Compound apunarbhava -

Adverb -apunarbhavam -apunarbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria