सुबन्तावली ?अप्सुषदस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअप्सुषदः अप्सुषदसी अप्सुषदांसि
सम्बोधनम्अप्सुषदः अप्सुषदसी अप्सुषदांसि
द्वितीयाअप्सुषदः अप्सुषदसी अप्सुषदांसि
तृतीयाअप्सुषदसा अप्सुषदोभ्याम् अप्सुषदोभिः
चतुर्थीअप्सुषदसे अप्सुषदोभ्याम् अप्सुषदोभ्यः
पञ्चमीअप्सुषदसः अप्सुषदोभ्याम् अप्सुषदोभ्यः
षष्ठीअप्सुषदसः अप्सुषदसोः अप्सुषदसाम्
सप्तमीअप्सुषदसि अप्सुषदसोः अप्सुषदःसु

समास अप्सुषदस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria