Declension table of ?apsarāyamāṇa

Deva

NeuterSingularDualPlural
Nominativeapsarāyamāṇam apsarāyamāṇe apsarāyamāṇāni
Vocativeapsarāyamāṇa apsarāyamāṇe apsarāyamāṇāni
Accusativeapsarāyamāṇam apsarāyamāṇe apsarāyamāṇāni
Instrumentalapsarāyamāṇena apsarāyamāṇābhyām apsarāyamāṇaiḥ
Dativeapsarāyamāṇāya apsarāyamāṇābhyām apsarāyamāṇebhyaḥ
Ablativeapsarāyamāṇāt apsarāyamāṇābhyām apsarāyamāṇebhyaḥ
Genitiveapsarāyamāṇasya apsarāyamāṇayoḥ apsarāyamāṇānām
Locativeapsarāyamāṇe apsarāyamāṇayoḥ apsarāyamāṇeṣu

Compound apsarāyamāṇa -

Adverb -apsarāyamāṇam -apsarāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria