सुबन्तावली ?अप्रयुज्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअप्रयुज्यमानः अप्रयुज्यमानौ अप्रयुज्यमानाः
सम्बोधनम्अप्रयुज्यमान अप्रयुज्यमानौ अप्रयुज्यमानाः
द्वितीयाअप्रयुज्यमानम् अप्रयुज्यमानौ अप्रयुज्यमानान्
तृतीयाअप्रयुज्यमानेन अप्रयुज्यमानाभ्याम् अप्रयुज्यमानैः अप्रयुज्यमानेभिः
चतुर्थीअप्रयुज्यमानाय अप्रयुज्यमानाभ्याम् अप्रयुज्यमानेभ्यः
पञ्चमीअप्रयुज्यमानात् अप्रयुज्यमानाभ्याम् अप्रयुज्यमानेभ्यः
षष्ठीअप्रयुज्यमानस्य अप्रयुज्यमानयोः अप्रयुज्यमानानाम्
सप्तमीअप्रयुज्यमाने अप्रयुज्यमानयोः अप्रयुज्यमानेषु

समास अप्रयुज्यमान

अव्यय ॰अप्रयुज्यमानम् ॰अप्रयुज्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria