सुबन्तावली ?अप्रवदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअप्रवदत् अप्रवदन्ती अप्रवदती अप्रवदन्ति
सम्बोधनम्अप्रवदत् अप्रवदन्ती अप्रवदती अप्रवदन्ति
द्वितीयाअप्रवदत् अप्रवदन्ती अप्रवदती अप्रवदन्ति
तृतीयाअप्रवदता अप्रवदद्भ्याम् अप्रवदद्भिः
चतुर्थीअप्रवदते अप्रवदद्भ्याम् अप्रवदद्भ्यः
पञ्चमीअप्रवदतः अप्रवदद्भ्याम् अप्रवदद्भ्यः
षष्ठीअप्रवदतः अप्रवदतोः अप्रवदताम्
सप्तमीअप्रवदति अप्रवदतोः अप्रवदत्सु

अव्यय ॰अप्रवदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria