सुबन्तावली ?अप्रतिहार्य

Roma

पुमान्एकद्विबहु
प्रथमाअप्रतिहार्यः अप्रतिहार्यौ अप्रतिहार्याः
सम्बोधनम्अप्रतिहार्य अप्रतिहार्यौ अप्रतिहार्याः
द्वितीयाअप्रतिहार्यम् अप्रतिहार्यौ अप्रतिहार्यान्
तृतीयाअप्रतिहार्येण अप्रतिहार्याभ्याम् अप्रतिहार्यैः अप्रतिहार्येभिः
चतुर्थीअप्रतिहार्याय अप्रतिहार्याभ्याम् अप्रतिहार्येभ्यः
पञ्चमीअप्रतिहार्यात् अप्रतिहार्याभ्याम् अप्रतिहार्येभ्यः
षष्ठीअप्रतिहार्यस्य अप्रतिहार्ययोः अप्रतिहार्याणाम्
सप्तमीअप्रतिहार्ये अप्रतिहार्ययोः अप्रतिहार्येषु

समास अप्रतिहार्य

अव्यय ॰अप्रतिहार्यम् ॰अप्रतिहार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria