सुबन्तावली ?अप्रतिगृह्य

Roma

पुमान्एकद्विबहु
प्रथमाअप्रतिगृह्यः अप्रतिगृह्यौ अप्रतिगृह्याः
सम्बोधनम्अप्रतिगृह्य अप्रतिगृह्यौ अप्रतिगृह्याः
द्वितीयाअप्रतिगृह्यम् अप्रतिगृह्यौ अप्रतिगृह्यान्
तृतीयाअप्रतिगृह्येण अप्रतिगृह्याभ्याम् अप्रतिगृह्यैः अप्रतिगृह्येभिः
चतुर्थीअप्रतिगृह्याय अप्रतिगृह्याभ्याम् अप्रतिगृह्येभ्यः
पञ्चमीअप्रतिगृह्यात् अप्रतिगृह्याभ्याम् अप्रतिगृह्येभ्यः
षष्ठीअप्रतिगृह्यस्य अप्रतिगृह्ययोः अप्रतिगृह्याणाम्
सप्तमीअप्रतिगृह्ये अप्रतिगृह्ययोः अप्रतिगृह्येषु

समास अप्रतिगृह्य

अव्यय ॰अप्रतिगृह्यम् ॰अप्रतिगृह्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria