सुबन्तावली ?अप्रतिधृष्टशवसा

Roma

स्त्रीएकद्विबहु
प्रथमाअप्रतिधृष्टशवसा अप्रतिधृष्टशवसे अप्रतिधृष्टशवसाः
सम्बोधनम्अप्रतिधृष्टशवसे अप्रतिधृष्टशवसे अप्रतिधृष्टशवसाः
द्वितीयाअप्रतिधृष्टशवसाम् अप्रतिधृष्टशवसे अप्रतिधृष्टशवसाः
तृतीयाअप्रतिधृष्टशवसया अप्रतिधृष्टशवसाभ्याम् अप्रतिधृष्टशवसाभिः
चतुर्थीअप्रतिधृष्टशवसायै अप्रतिधृष्टशवसाभ्याम् अप्रतिधृष्टशवसाभ्यः
पञ्चमीअप्रतिधृष्टशवसायाः अप्रतिधृष्टशवसाभ्याम् अप्रतिधृष्टशवसाभ्यः
षष्ठीअप्रतिधृष्टशवसायाः अप्रतिधृष्टशवसयोः अप्रतिधृष्टशवसानाम्
सप्तमीअप्रतिधृष्टशवसायाम् अप्रतिधृष्टशवसयोः अप्रतिधृष्टशवसासु

अव्यय ॰अप्रतिधृष्टशवसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria