सुबन्तावली ?अप्रतिधृष्टशवस्

Roma

पुमान्एकद्विबहु
प्रथमाअप्रतिधृष्टशवान् अप्रतिधृष्टशवांसौ अप्रतिधृष्टशवांसः
सम्बोधनम्अप्रतिधृष्टशवन् अप्रतिधृष्टशवांसौ अप्रतिधृष्टशवांसः
द्वितीयाअप्रतिधृष्टशवांसम् अप्रतिधृष्टशवांसौ अप्रतिधृष्टशोषः
तृतीयाअप्रतिधृष्टशोषा अप्रतिधृष्टशवद्भ्याम् अप्रतिधृष्टशवद्भिः
चतुर्थीअप्रतिधृष्टशोषे अप्रतिधृष्टशवद्भ्याम् अप्रतिधृष्टशवद्भ्यः
पञ्चमीअप्रतिधृष्टशोषः अप्रतिधृष्टशवद्भ्याम् अप्रतिधृष्टशवद्भ्यः
षष्ठीअप्रतिधृष्टशोषः अप्रतिधृष्टशोषोः अप्रतिधृष्टशोषाम्
सप्तमीअप्रतिधृष्टशोषि अप्रतिधृष्टशोषोः अप्रतिधृष्टशवत्सु

समास अप्रतिधृष्टशवत्

अव्यय ॰अप्रतिधृष्टशवस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria