Declension table of apratiṣṭha

Deva

NeuterSingularDualPlural
Nominativeapratiṣṭham apratiṣṭhe apratiṣṭhāni
Vocativeapratiṣṭha apratiṣṭhe apratiṣṭhāni
Accusativeapratiṣṭham apratiṣṭhe apratiṣṭhāni
Instrumentalapratiṣṭhena apratiṣṭhābhyām apratiṣṭhaiḥ
Dativeapratiṣṭhāya apratiṣṭhābhyām apratiṣṭhebhyaḥ
Ablativeapratiṣṭhāt apratiṣṭhābhyām apratiṣṭhebhyaḥ
Genitiveapratiṣṭhasya apratiṣṭhayoḥ apratiṣṭhānām
Locativeapratiṣṭhe apratiṣṭhayoḥ apratiṣṭheṣu

Compound apratiṣṭha -

Adverb -apratiṣṭham -apratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria