सुबन्तावली ?अप्रतर्क्या

Roma

स्त्रीएकद्विबहु
प्रथमाअप्रतर्क्या अप्रतर्क्ये अप्रतर्क्याः
सम्बोधनम्अप्रतर्क्ये अप्रतर्क्ये अप्रतर्क्याः
द्वितीयाअप्रतर्क्याम् अप्रतर्क्ये अप्रतर्क्याः
तृतीयाअप्रतर्क्यया अप्रतर्क्याभ्याम् अप्रतर्क्याभिः
चतुर्थीअप्रतर्क्यायै अप्रतर्क्याभ्याम् अप्रतर्क्याभ्यः
पञ्चमीअप्रतर्क्यायाः अप्रतर्क्याभ्याम् अप्रतर्क्याभ्यः
षष्ठीअप्रतर्क्यायाः अप्रतर्क्ययोः अप्रतर्क्याणाम्
सप्तमीअप्रतर्क्यायाम् अप्रतर्क्ययोः अप्रतर्क्यासु

अव्यय ॰अप्रतर्क्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria