Declension table of apratarkya

Deva

MasculineSingularDualPlural
Nominativeapratarkyaḥ apratarkyau apratarkyāḥ
Vocativeapratarkya apratarkyau apratarkyāḥ
Accusativeapratarkyam apratarkyau apratarkyān
Instrumentalapratarkyeṇa apratarkyābhyām apratarkyaiḥ apratarkyebhiḥ
Dativeapratarkyāya apratarkyābhyām apratarkyebhyaḥ
Ablativeapratarkyāt apratarkyābhyām apratarkyebhyaḥ
Genitiveapratarkyasya apratarkyayoḥ apratarkyāṇām
Locativeapratarkye apratarkyayoḥ apratarkyeṣu

Compound apratarkya -

Adverb -apratarkyam -apratarkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria