Declension table of ?aprastutā

Deva

FeminineSingularDualPlural
Nominativeaprastutā aprastute aprastutāḥ
Vocativeaprastute aprastute aprastutāḥ
Accusativeaprastutām aprastute aprastutāḥ
Instrumentalaprastutayā aprastutābhyām aprastutābhiḥ
Dativeaprastutāyai aprastutābhyām aprastutābhyaḥ
Ablativeaprastutāyāḥ aprastutābhyām aprastutābhyaḥ
Genitiveaprastutāyāḥ aprastutayoḥ aprastutānām
Locativeaprastutāyām aprastutayoḥ aprastutāsu

Adverb -aprastutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria