Declension table of aprasāda

Deva

MasculineSingularDualPlural
Nominativeaprasādaḥ aprasādau aprasādāḥ
Vocativeaprasāda aprasādau aprasādāḥ
Accusativeaprasādam aprasādau aprasādān
Instrumentalaprasādena aprasādābhyām aprasādaiḥ aprasādebhiḥ
Dativeaprasādāya aprasādābhyām aprasādebhyaḥ
Ablativeaprasādāt aprasādābhyām aprasādebhyaḥ
Genitiveaprasādasya aprasādayoḥ aprasādānām
Locativeaprasāde aprasādayoḥ aprasādeṣu

Compound aprasāda -

Adverb -aprasādam -aprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria