Declension table of aprakāśa

Deva

NeuterSingularDualPlural
Nominativeaprakāśam aprakāśe aprakāśāni
Vocativeaprakāśa aprakāśe aprakāśāni
Accusativeaprakāśam aprakāśe aprakāśāni
Instrumentalaprakāśena aprakāśābhyām aprakāśaiḥ
Dativeaprakāśāya aprakāśābhyām aprakāśebhyaḥ
Ablativeaprakāśāt aprakāśābhyām aprakāśebhyaḥ
Genitiveaprakāśasya aprakāśayoḥ aprakāśānām
Locativeaprakāśe aprakāśayoḥ aprakāśeṣu

Compound aprakāśa -

Adverb -aprakāśam -aprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria