Declension table of aprajñāta

Deva

NeuterSingularDualPlural
Nominativeaprajñātam aprajñāte aprajñātāni
Vocativeaprajñāta aprajñāte aprajñātāni
Accusativeaprajñātam aprajñāte aprajñātāni
Instrumentalaprajñātena aprajñātābhyām aprajñātaiḥ
Dativeaprajñātāya aprajñātābhyām aprajñātebhyaḥ
Ablativeaprajñātāt aprajñātābhyām aprajñātebhyaḥ
Genitiveaprajñātasya aprajñātayoḥ aprajñātānām
Locativeaprajñāte aprajñātayoḥ aprajñāteṣu

Compound aprajñāta -

Adverb -aprajñātam -aprajñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria