Declension table of aprajñāta

Deva

MasculineSingularDualPlural
Nominativeaprajñātaḥ aprajñātau aprajñātāḥ
Vocativeaprajñāta aprajñātau aprajñātāḥ
Accusativeaprajñātam aprajñātau aprajñātān
Instrumentalaprajñātena aprajñātābhyām aprajñātaiḥ aprajñātebhiḥ
Dativeaprajñātāya aprajñātābhyām aprajñātebhyaḥ
Ablativeaprajñātāt aprajñātābhyām aprajñātebhyaḥ
Genitiveaprajñātasya aprajñātayoḥ aprajñātānām
Locativeaprajñāte aprajñātayoḥ aprajñāteṣu

Compound aprajñāta -

Adverb -aprajñātam -aprajñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria