Declension table of ?aprahṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeaprahṛṣṭā aprahṛṣṭe aprahṛṣṭāḥ
Vocativeaprahṛṣṭe aprahṛṣṭe aprahṛṣṭāḥ
Accusativeaprahṛṣṭām aprahṛṣṭe aprahṛṣṭāḥ
Instrumentalaprahṛṣṭayā aprahṛṣṭābhyām aprahṛṣṭābhiḥ
Dativeaprahṛṣṭāyai aprahṛṣṭābhyām aprahṛṣṭābhyaḥ
Ablativeaprahṛṣṭāyāḥ aprahṛṣṭābhyām aprahṛṣṭābhyaḥ
Genitiveaprahṛṣṭāyāḥ aprahṛṣṭayoḥ aprahṛṣṭānām
Locativeaprahṛṣṭāyām aprahṛṣṭayoḥ aprahṛṣṭāsu

Adverb -aprahṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria