Declension table of aprahṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeaprahṛṣṭam aprahṛṣṭe aprahṛṣṭāni
Vocativeaprahṛṣṭa aprahṛṣṭe aprahṛṣṭāni
Accusativeaprahṛṣṭam aprahṛṣṭe aprahṛṣṭāni
Instrumentalaprahṛṣṭena aprahṛṣṭābhyām aprahṛṣṭaiḥ
Dativeaprahṛṣṭāya aprahṛṣṭābhyām aprahṛṣṭebhyaḥ
Ablativeaprahṛṣṭāt aprahṛṣṭābhyām aprahṛṣṭebhyaḥ
Genitiveaprahṛṣṭasya aprahṛṣṭayoḥ aprahṛṣṭānām
Locativeaprahṛṣṭe aprahṛṣṭayoḥ aprahṛṣṭeṣu

Compound aprahṛṣṭa -

Adverb -aprahṛṣṭam -aprahṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria