Declension table of ?apragalbhā

Deva

FeminineSingularDualPlural
Nominativeapragalbhā apragalbhe apragalbhāḥ
Vocativeapragalbhe apragalbhe apragalbhāḥ
Accusativeapragalbhām apragalbhe apragalbhāḥ
Instrumentalapragalbhayā apragalbhābhyām apragalbhābhiḥ
Dativeapragalbhāyai apragalbhābhyām apragalbhābhyaḥ
Ablativeapragalbhāyāḥ apragalbhābhyām apragalbhābhyaḥ
Genitiveapragalbhāyāḥ apragalbhayoḥ apragalbhānām
Locativeapragalbhāyām apragalbhayoḥ apragalbhāsu

Adverb -apragalbham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria