सुबन्तावली ?अप्रदीप्ताग्नि आ

Roma

स्त्रीएकद्विबहु
प्रथमाअप्रदीप्ताग्नि आ अप्रदीप्ताग्नि ए अप्रदीप्ताग्नि आः
सम्बोधनम्अप्रदीप्ताग्नि ए अप्रदीप्ताग्नि ए अप्रदीप्ताग्नि आः
द्वितीयाअप्रदीप्ताग्नि आम् अप्रदीप्ताग्नि ए अप्रदीप्ताग्नि आः
तृतीयाअप्रदीप्ताग्नि अया अप्रदीप्ताग्नि आभ्याम् अप्रदीप्ताग्नि आभिः
चतुर्थीअप्रदीप्ताग्नि आयै अप्रदीप्ताग्नि आभ्याम् अप्रदीप्ताग्नि आभ्यः
पञ्चमीअप्रदीप्ताग्नि आयाः अप्रदीप्ताग्नि आभ्याम् अप्रदीप्ताग्नि आभ्यः
षष्ठीअप्रदीप्ताग्नि आयाः अप्रदीप्ताग्नि अयोः अप्रदीप्ताग्नि आनाम्
सप्तमीअप्रदीप्ताग्नि आयाम् अप्रदीप्ताग्नि अयोः अप्रदीप्ताग्नि आसु

अव्यय ॰अप्रदीप्ताग्नि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria