सुबन्तावली ?अप्रच्यावुक

Roma

पुमान्एकद्विबहु
प्रथमाअप्रच्यावुकः अप्रच्यावुकौ अप्रच्यावुकाः
सम्बोधनम्अप्रच्यावुक अप्रच्यावुकौ अप्रच्यावुकाः
द्वितीयाअप्रच्यावुकम् अप्रच्यावुकौ अप्रच्यावुकान्
तृतीयाअप्रच्यावुकेन अप्रच्यावुकाभ्याम् अप्रच्यावुकैः अप्रच्यावुकेभिः
चतुर्थीअप्रच्यावुकाय अप्रच्यावुकाभ्याम् अप्रच्यावुकेभ्यः
पञ्चमीअप्रच्यावुकात् अप्रच्यावुकाभ्याम् अप्रच्यावुकेभ्यः
षष्ठीअप्रच्यावुकस्य अप्रच्यावुकयोः अप्रच्यावुकानाम्
सप्तमीअप्रच्यावुके अप्रच्यावुकयोः अप्रच्यावुकेषु

समास अप्रच्यावुक

अव्यय ॰अप्रच्यावुकम् ॰अप्रच्यावुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria