Declension table of aprāśana

Deva

NeuterSingularDualPlural
Nominativeaprāśanam aprāśane aprāśanāni
Vocativeaprāśana aprāśane aprāśanāni
Accusativeaprāśanam aprāśane aprāśanāni
Instrumentalaprāśanena aprāśanābhyām aprāśanaiḥ
Dativeaprāśanāya aprāśanābhyām aprāśanebhyaḥ
Ablativeaprāśanāt aprāśanābhyām aprāśanebhyaḥ
Genitiveaprāśanasya aprāśanayoḥ aprāśanānām
Locativeaprāśane aprāśanayoḥ aprāśaneṣu

Compound aprāśana -

Adverb -aprāśanam -aprāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria