Declension table of ?aprāstāvikā

Deva

FeminineSingularDualPlural
Nominativeaprāstāvikā aprāstāvike aprāstāvikāḥ
Vocativeaprāstāvike aprāstāvike aprāstāvikāḥ
Accusativeaprāstāvikām aprāstāvike aprāstāvikāḥ
Instrumentalaprāstāvikayā aprāstāvikābhyām aprāstāvikābhiḥ
Dativeaprāstāvikāyai aprāstāvikābhyām aprāstāvikābhyaḥ
Ablativeaprāstāvikāyāḥ aprāstāvikābhyām aprāstāvikābhyaḥ
Genitiveaprāstāvikāyāḥ aprāstāvikayoḥ aprāstāvikānām
Locativeaprāstāvikāyām aprāstāvikayoḥ aprāstāvikāsu

Adverb -aprāstāvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria