Declension table of ?aprāsaṅgikā

Deva

FeminineSingularDualPlural
Nominativeaprāsaṅgikā aprāsaṅgike aprāsaṅgikāḥ
Vocativeaprāsaṅgike aprāsaṅgike aprāsaṅgikāḥ
Accusativeaprāsaṅgikām aprāsaṅgike aprāsaṅgikāḥ
Instrumentalaprāsaṅgikayā aprāsaṅgikābhyām aprāsaṅgikābhiḥ
Dativeaprāsaṅgikāyai aprāsaṅgikābhyām aprāsaṅgikābhyaḥ
Ablativeaprāsaṅgikāyāḥ aprāsaṅgikābhyām aprāsaṅgikābhyaḥ
Genitiveaprāsaṅgikāyāḥ aprāsaṅgikayoḥ aprāsaṅgikānām
Locativeaprāsaṅgikāyām aprāsaṅgikayoḥ aprāsaṅgikāsu

Adverb -aprāsaṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria