Declension table of ?aprāptā

Deva

FeminineSingularDualPlural
Nominativeaprāptā aprāpte aprāptāḥ
Vocativeaprāpte aprāpte aprāptāḥ
Accusativeaprāptām aprāpte aprāptāḥ
Instrumentalaprāptayā aprāptābhyām aprāptābhiḥ
Dativeaprāptāyai aprāptābhyām aprāptābhyaḥ
Ablativeaprāptāyāḥ aprāptābhyām aprāptābhyaḥ
Genitiveaprāptāyāḥ aprāptayoḥ aprāptānām
Locativeaprāptāyām aprāptayoḥ aprāptāsu

Adverb -aprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria