सुबन्तावली ?अपितृदेवत्य

Roma

पुमान्एकद्विबहु
प्रथमाअपितृदेवत्यः अपितृदेवत्यौ अपितृदेवत्याः
सम्बोधनम्अपितृदेवत्य अपितृदेवत्यौ अपितृदेवत्याः
द्वितीयाअपितृदेवत्यम् अपितृदेवत्यौ अपितृदेवत्यान्
तृतीयाअपितृदेवत्येन अपितृदेवत्याभ्याम् अपितृदेवत्यैः अपितृदेवत्येभिः
चतुर्थीअपितृदेवत्याय अपितृदेवत्याभ्याम् अपितृदेवत्येभ्यः
पञ्चमीअपितृदेवत्यात् अपितृदेवत्याभ्याम् अपितृदेवत्येभ्यः
षष्ठीअपितृदेवत्यस्य अपितृदेवत्ययोः अपितृदेवत्यानाम्
सप्तमीअपितृदेवत्ये अपितृदेवत्ययोः अपितृदेवत्येषु

समास अपितृदेवत्य

अव्यय ॰अपितृदेवत्यम् ॰अपितृदेवत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria