Declension table of ?apīḍayatī

Deva

FeminineSingularDualPlural
Nominativeapīḍayatī apīḍayatyau apīḍayatyaḥ
Vocativeapīḍayati apīḍayatyau apīḍayatyaḥ
Accusativeapīḍayatīm apīḍayatyau apīḍayatīḥ
Instrumentalapīḍayatyā apīḍayatībhyām apīḍayatībhiḥ
Dativeapīḍayatyai apīḍayatībhyām apīḍayatībhyaḥ
Ablativeapīḍayatyāḥ apīḍayatībhyām apīḍayatībhyaḥ
Genitiveapīḍayatyāḥ apīḍayatyoḥ apīḍayatīnām
Locativeapīḍayatyām apīḍayatyoḥ apīḍayatīṣu

Compound apīḍayati - apīḍayatī -

Adverb -apīḍayati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria