Declension table of aphalākāṅkṣin

Deva

MasculineSingularDualPlural
Nominativeaphalākāṅkṣī aphalākāṅkṣiṇau aphalākāṅkṣiṇaḥ
Vocativeaphalākāṅkṣin aphalākāṅkṣiṇau aphalākāṅkṣiṇaḥ
Accusativeaphalākāṅkṣiṇam aphalākāṅkṣiṇau aphalākāṅkṣiṇaḥ
Instrumentalaphalākāṅkṣiṇā aphalākāṅkṣibhyām aphalākāṅkṣibhiḥ
Dativeaphalākāṅkṣiṇe aphalākāṅkṣibhyām aphalākāṅkṣibhyaḥ
Ablativeaphalākāṅkṣiṇaḥ aphalākāṅkṣibhyām aphalākāṅkṣibhyaḥ
Genitiveaphalākāṅkṣiṇaḥ aphalākāṅkṣiṇoḥ aphalākāṅkṣiṇām
Locativeaphalākāṅkṣiṇi aphalākāṅkṣiṇoḥ aphalākāṅkṣiṣu

Compound aphalākāṅkṣi -

Adverb -aphalākāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria