Declension table of ?aphalākāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativeaphalākāṅkṣiṇī aphalākāṅkṣiṇyau aphalākāṅkṣiṇyaḥ
Vocativeaphalākāṅkṣiṇi aphalākāṅkṣiṇyau aphalākāṅkṣiṇyaḥ
Accusativeaphalākāṅkṣiṇīm aphalākāṅkṣiṇyau aphalākāṅkṣiṇīḥ
Instrumentalaphalākāṅkṣiṇyā aphalākāṅkṣiṇībhyām aphalākāṅkṣiṇībhiḥ
Dativeaphalākāṅkṣiṇyai aphalākāṅkṣiṇībhyām aphalākāṅkṣiṇībhyaḥ
Ablativeaphalākāṅkṣiṇyāḥ aphalākāṅkṣiṇībhyām aphalākāṅkṣiṇībhyaḥ
Genitiveaphalākāṅkṣiṇyāḥ aphalākāṅkṣiṇyoḥ aphalākāṅkṣiṇīnām
Locativeaphalākāṅkṣiṇyām aphalākāṅkṣiṇyoḥ aphalākāṅkṣiṇīṣu

Compound aphalākāṅkṣiṇi - aphalākāṅkṣiṇī -

Adverb -aphalākāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria