सुबन्तावली ?अपञ्चीकृत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपञ्चीकृतम् अपञ्चीकृते अपञ्चीकृतानि
सम्बोधनम्अपञ्चीकृत अपञ्चीकृते अपञ्चीकृतानि
द्वितीयाअपञ्चीकृतम् अपञ्चीकृते अपञ्चीकृतानि
तृतीयाअपञ्चीकृतेन अपञ्चीकृताभ्याम् अपञ्चीकृतैः
चतुर्थीअपञ्चीकृताय अपञ्चीकृताभ्याम् अपञ्चीकृतेभ्यः
पञ्चमीअपञ्चीकृतात् अपञ्चीकृताभ्याम् अपञ्चीकृतेभ्यः
षष्ठीअपञ्चीकृतस्य अपञ्चीकृतयोः अपञ्चीकृतानाम्
सप्तमीअपञ्चीकृते अपञ्चीकृतयोः अपञ्चीकृतेषु

समास अपञ्चीकृत

अव्यय ॰अपञ्चीकृतम् ॰अपञ्चीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria