सुबन्तावली ?अपश्यता

Roma

स्त्रीएकद्विबहु
प्रथमाअपश्यता अपश्यते अपश्यताः
सम्बोधनम्अपश्यते अपश्यते अपश्यताः
द्वितीयाअपश्यताम् अपश्यते अपश्यताः
तृतीयाअपश्यतया अपश्यताभ्याम् अपश्यताभिः
चतुर्थीअपश्यतायै अपश्यताभ्याम् अपश्यताभ्यः
पञ्चमीअपश्यतायाः अपश्यताभ्याम् अपश्यताभ्यः
षष्ठीअपश्यतायाः अपश्यतयोः अपश्यतानाम्
सप्तमीअपश्यतायाम् अपश्यतयोः अपश्यतासु

अव्यय ॰अपश्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria