Declension table of ?apaśvasyamāna

Deva

MasculineSingularDualPlural
Nominativeapaśvasyamānaḥ apaśvasyamānau apaśvasyamānāḥ
Vocativeapaśvasyamāna apaśvasyamānau apaśvasyamānāḥ
Accusativeapaśvasyamānam apaśvasyamānau apaśvasyamānān
Instrumentalapaśvasyamānena apaśvasyamānābhyām apaśvasyamānaiḥ apaśvasyamānebhiḥ
Dativeapaśvasyamānāya apaśvasyamānābhyām apaśvasyamānebhyaḥ
Ablativeapaśvasyamānāt apaśvasyamānābhyām apaśvasyamānebhyaḥ
Genitiveapaśvasyamānasya apaśvasyamānayoḥ apaśvasyamānānām
Locativeapaśvasyamāne apaśvasyamānayoḥ apaśvasyamāneṣu

Compound apaśvasyamāna -

Adverb -apaśvasyamānam -apaśvasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria