Declension table of ?apaśvastavatī

Deva

FeminineSingularDualPlural
Nominativeapaśvastavatī apaśvastavatyau apaśvastavatyaḥ
Vocativeapaśvastavati apaśvastavatyau apaśvastavatyaḥ
Accusativeapaśvastavatīm apaśvastavatyau apaśvastavatīḥ
Instrumentalapaśvastavatyā apaśvastavatībhyām apaśvastavatībhiḥ
Dativeapaśvastavatyai apaśvastavatībhyām apaśvastavatībhyaḥ
Ablativeapaśvastavatyāḥ apaśvastavatībhyām apaśvastavatībhyaḥ
Genitiveapaśvastavatyāḥ apaśvastavatyoḥ apaśvastavatīnām
Locativeapaśvastavatyām apaśvastavatyoḥ apaśvastavatīṣu

Compound apaśvastavati - apaśvastavatī -

Adverb -apaśvastavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria