Declension table of ?apaśvasta

Deva

MasculineSingularDualPlural
Nominativeapaśvastaḥ apaśvastau apaśvastāḥ
Vocativeapaśvasta apaśvastau apaśvastāḥ
Accusativeapaśvastam apaśvastau apaśvastān
Instrumentalapaśvastena apaśvastābhyām apaśvastaiḥ apaśvastebhiḥ
Dativeapaśvastāya apaśvastābhyām apaśvastebhyaḥ
Ablativeapaśvastāt apaśvastābhyām apaśvastebhyaḥ
Genitiveapaśvastasya apaśvastayoḥ apaśvastānām
Locativeapaśvaste apaśvastayoḥ apaśvasteṣu

Compound apaśvasta -

Adverb -apaśvastam -apaśvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria