Declension table of ?apaśvasitavyā

Deva

FeminineSingularDualPlural
Nominativeapaśvasitavyā apaśvasitavye apaśvasitavyāḥ
Vocativeapaśvasitavye apaśvasitavye apaśvasitavyāḥ
Accusativeapaśvasitavyām apaśvasitavye apaśvasitavyāḥ
Instrumentalapaśvasitavyayā apaśvasitavyābhyām apaśvasitavyābhiḥ
Dativeapaśvasitavyāyai apaśvasitavyābhyām apaśvasitavyābhyaḥ
Ablativeapaśvasitavyāyāḥ apaśvasitavyābhyām apaśvasitavyābhyaḥ
Genitiveapaśvasitavyāyāḥ apaśvasitavyayoḥ apaśvasitavyānām
Locativeapaśvasitavyāyām apaśvasitavyayoḥ apaśvasitavyāsu

Adverb -apaśvasitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria