Declension table of ?apaśvasiṣyat

Deva

NeuterSingularDualPlural
Nominativeapaśvasiṣyat apaśvasiṣyantī apaśvasiṣyatī apaśvasiṣyanti
Vocativeapaśvasiṣyat apaśvasiṣyantī apaśvasiṣyatī apaśvasiṣyanti
Accusativeapaśvasiṣyat apaśvasiṣyantī apaśvasiṣyatī apaśvasiṣyanti
Instrumentalapaśvasiṣyatā apaśvasiṣyadbhyām apaśvasiṣyadbhiḥ
Dativeapaśvasiṣyate apaśvasiṣyadbhyām apaśvasiṣyadbhyaḥ
Ablativeapaśvasiṣyataḥ apaśvasiṣyadbhyām apaśvasiṣyadbhyaḥ
Genitiveapaśvasiṣyataḥ apaśvasiṣyatoḥ apaśvasiṣyatām
Locativeapaśvasiṣyati apaśvasiṣyatoḥ apaśvasiṣyatsu

Adverb -apaśvasiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria