Declension table of ?apaśvasiṣyat

Deva

MasculineSingularDualPlural
Nominativeapaśvasiṣyan apaśvasiṣyantau apaśvasiṣyantaḥ
Vocativeapaśvasiṣyan apaśvasiṣyantau apaśvasiṣyantaḥ
Accusativeapaśvasiṣyantam apaśvasiṣyantau apaśvasiṣyataḥ
Instrumentalapaśvasiṣyatā apaśvasiṣyadbhyām apaśvasiṣyadbhiḥ
Dativeapaśvasiṣyate apaśvasiṣyadbhyām apaśvasiṣyadbhyaḥ
Ablativeapaśvasiṣyataḥ apaśvasiṣyadbhyām apaśvasiṣyadbhyaḥ
Genitiveapaśvasiṣyataḥ apaśvasiṣyatoḥ apaśvasiṣyatām
Locativeapaśvasiṣyati apaśvasiṣyatoḥ apaśvasiṣyatsu

Compound apaśvasiṣyat -

Adverb -apaśvasiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria