Declension table of ?apaśvasiṣyantī

Deva

FeminineSingularDualPlural
Nominativeapaśvasiṣyantī apaśvasiṣyantyau apaśvasiṣyantyaḥ
Vocativeapaśvasiṣyanti apaśvasiṣyantyau apaśvasiṣyantyaḥ
Accusativeapaśvasiṣyantīm apaśvasiṣyantyau apaśvasiṣyantīḥ
Instrumentalapaśvasiṣyantyā apaśvasiṣyantībhyām apaśvasiṣyantībhiḥ
Dativeapaśvasiṣyantyai apaśvasiṣyantībhyām apaśvasiṣyantībhyaḥ
Ablativeapaśvasiṣyantyāḥ apaśvasiṣyantībhyām apaśvasiṣyantībhyaḥ
Genitiveapaśvasiṣyantyāḥ apaśvasiṣyantyoḥ apaśvasiṣyantīnām
Locativeapaśvasiṣyantyām apaśvasiṣyantyoḥ apaśvasiṣyantīṣu

Compound apaśvasiṣyanti - apaśvasiṣyantī -

Adverb -apaśvasiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria