Declension table of ?apaśvasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeapaśvasiṣyamāṇā apaśvasiṣyamāṇe apaśvasiṣyamāṇāḥ
Vocativeapaśvasiṣyamāṇe apaśvasiṣyamāṇe apaśvasiṣyamāṇāḥ
Accusativeapaśvasiṣyamāṇām apaśvasiṣyamāṇe apaśvasiṣyamāṇāḥ
Instrumentalapaśvasiṣyamāṇayā apaśvasiṣyamāṇābhyām apaśvasiṣyamāṇābhiḥ
Dativeapaśvasiṣyamāṇāyai apaśvasiṣyamāṇābhyām apaśvasiṣyamāṇābhyaḥ
Ablativeapaśvasiṣyamāṇāyāḥ apaśvasiṣyamāṇābhyām apaśvasiṣyamāṇābhyaḥ
Genitiveapaśvasiṣyamāṇāyāḥ apaśvasiṣyamāṇayoḥ apaśvasiṣyamāṇānām
Locativeapaśvasiṣyamāṇāyām apaśvasiṣyamāṇayoḥ apaśvasiṣyamāṇāsu

Adverb -apaśvasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria