सुबन्तावली ?अपश्वसत्

Roma

पुमान्एकद्विबहु
प्रथमाअपश्वसन् अपश्वसन्तौ अपश्वसन्तः
सम्बोधनम्अपश्वसन् अपश्वसन्तौ अपश्वसन्तः
द्वितीयाअपश्वसन्तम् अपश्वसन्तौ अपश्वसतः
तृतीयाअपश्वसता अपश्वसद्भ्याम् अपश्वसद्भिः
चतुर्थीअपश्वसते अपश्वसद्भ्याम् अपश्वसद्भ्यः
पञ्चमीअपश्वसतः अपश्वसद्भ्याम् अपश्वसद्भ्यः
षष्ठीअपश्वसतः अपश्वसतोः अपश्वसताम्
सप्तमीअपश्वसति अपश्वसतोः अपश्वसत्सु

समास अपश्वसत्

अव्यय ॰अपश्वसन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria