Declension table of ?apaśvasat

Deva

MasculineSingularDualPlural
Nominativeapaśvasan apaśvasantau apaśvasantaḥ
Vocativeapaśvasan apaśvasantau apaśvasantaḥ
Accusativeapaśvasantam apaśvasantau apaśvasataḥ
Instrumentalapaśvasatā apaśvasadbhyām apaśvasadbhiḥ
Dativeapaśvasate apaśvasadbhyām apaśvasadbhyaḥ
Ablativeapaśvasataḥ apaśvasadbhyām apaśvasadbhyaḥ
Genitiveapaśvasataḥ apaśvasatoḥ apaśvasatām
Locativeapaśvasati apaśvasatoḥ apaśvasatsu

Compound apaśvasat -

Adverb -apaśvasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria