Declension table of ?apaśvāsya

Deva

MasculineSingularDualPlural
Nominativeapaśvāsyaḥ apaśvāsyau apaśvāsyāḥ
Vocativeapaśvāsya apaśvāsyau apaśvāsyāḥ
Accusativeapaśvāsyam apaśvāsyau apaśvāsyān
Instrumentalapaśvāsyena apaśvāsyābhyām apaśvāsyaiḥ apaśvāsyebhiḥ
Dativeapaśvāsyāya apaśvāsyābhyām apaśvāsyebhyaḥ
Ablativeapaśvāsyāt apaśvāsyābhyām apaśvāsyebhyaḥ
Genitiveapaśvāsyasya apaśvāsyayoḥ apaśvāsyānām
Locativeapaśvāsye apaśvāsyayoḥ apaśvāsyeṣu

Compound apaśvāsya -

Adverb -apaśvāsyam -apaśvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria