Declension table of ?apaśubandhayājin

Deva

NeuterSingularDualPlural
Nominativeapaśubandhayāji apaśubandhayājinī apaśubandhayājīni
Vocativeapaśubandhayājin apaśubandhayāji apaśubandhayājinī apaśubandhayājīni
Accusativeapaśubandhayāji apaśubandhayājinī apaśubandhayājīni
Instrumentalapaśubandhayājinā apaśubandhayājibhyām apaśubandhayājibhiḥ
Dativeapaśubandhayājine apaśubandhayājibhyām apaśubandhayājibhyaḥ
Ablativeapaśubandhayājinaḥ apaśubandhayājibhyām apaśubandhayājibhyaḥ
Genitiveapaśubandhayājinaḥ apaśubandhayājinoḥ apaśubandhayājinām
Locativeapaśubandhayājini apaśubandhayājinoḥ apaśubandhayājiṣu

Compound apaśubandhayāji -

Adverb -apaśubandhayāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria