Declension table of ?apaśuṣka

Deva

MasculineSingularDualPlural
Nominativeapaśuṣkaḥ apaśuṣkau apaśuṣkāḥ
Vocativeapaśuṣka apaśuṣkau apaśuṣkāḥ
Accusativeapaśuṣkam apaśuṣkau apaśuṣkān
Instrumentalapaśuṣkeṇa apaśuṣkābhyām apaśuṣkaiḥ apaśuṣkebhiḥ
Dativeapaśuṣkāya apaśuṣkābhyām apaśuṣkebhyaḥ
Ablativeapaśuṣkāt apaśuṣkābhyām apaśuṣkebhyaḥ
Genitiveapaśuṣkasya apaśuṣkayoḥ apaśuṣkāṇām
Locativeapaśuṣke apaśuṣkayoḥ apaśuṣkeṣu

Compound apaśuṣka -

Adverb -apaśuṣkam -apaśuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria