Declension table of ?apaśrita

Deva

MasculineSingularDualPlural
Nominativeapaśritaḥ apaśritau apaśritāḥ
Vocativeapaśrita apaśritau apaśritāḥ
Accusativeapaśritam apaśritau apaśritān
Instrumentalapaśritena apaśritābhyām apaśritaiḥ apaśritebhiḥ
Dativeapaśritāya apaśritābhyām apaśritebhyaḥ
Ablativeapaśritāt apaśritābhyām apaśritebhyaḥ
Genitiveapaśritasya apaśritayoḥ apaśritānām
Locativeapaśrite apaśritayoḥ apaśriteṣu

Compound apaśrita -

Adverb -apaśritam -apaśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria