सुबन्तावली ?अपशव्य

Roma

पुमान्एकद्विबहु
प्रथमाअपशव्यः अपशव्यौ अपशव्याः
सम्बोधनम्अपशव्य अपशव्यौ अपशव्याः
द्वितीयाअपशव्यम् अपशव्यौ अपशव्यान्
तृतीयाअपशव्येन अपशव्याभ्याम् अपशव्यैः अपशव्येभिः
चतुर्थीअपशव्याय अपशव्याभ्याम् अपशव्येभ्यः
पञ्चमीअपशव्यात् अपशव्याभ्याम् अपशव्येभ्यः
षष्ठीअपशव्यस्य अपशव्ययोः अपशव्यानाम्
सप्तमीअपशव्ये अपशव्ययोः अपशव्येषु

समास अपशव्य

अव्यय ॰अपशव्यम् ॰अपशव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria