सुबन्तावली ?अपशङ्क

Roma

पुमान्एकद्विबहु
प्रथमाअपशङ्कः अपशङ्कौ अपशङ्काः
सम्बोधनम्अपशङ्क अपशङ्कौ अपशङ्काः
द्वितीयाअपशङ्कम् अपशङ्कौ अपशङ्कान्
तृतीयाअपशङ्केन अपशङ्काभ्याम् अपशङ्कैः अपशङ्केभिः
चतुर्थीअपशङ्काय अपशङ्काभ्याम् अपशङ्केभ्यः
पञ्चमीअपशङ्कात् अपशङ्काभ्याम् अपशङ्केभ्यः
षष्ठीअपशङ्कस्य अपशङ्कयोः अपशङ्कानाम्
सप्तमीअपशङ्के अपशङ्कयोः अपशङ्केषु

समास अपशङ्क

अव्यय ॰अपशङ्कम् ॰अपशङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria